Hari Sabda roop
हरि-शब्द एकवचन द्विवचन बहुवचन प्रथमा हरि: हरी हरय: द्वितीया हरिम् हरी हरीन् तृतीया हरिणा हरिभ्याम् हरिभिः चतुर्थी हरये हरिभ्याम् हरिभ्यः पञ्चमी हरे: हरिभ्याम् हरिभ्यः षष्ठी हरे: हरयों: हरीणाम् सप्तमी हरौ हर्यों: हरिषु सम्बोधन हे हरे ! हे हरी ! हे हरयः ! Shastri MaushamMy name is Mausham Aryal, having experience on Sanskrit literature since 3…